Loading...
अथर्ववेद > काण्ड 20 > सूक्त 101

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 101/ मन्त्र 1
    सूक्त - मेध्यातिथिः देवता - अग्निः छन्दः - गायत्री सूक्तम् - सूक्त-१०१

    अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्ववे॑दसम्। अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥

    स्वर सहित पद पाठ

    अ॒ग्निम् । दू॒तम् । वृणी॒म॒हे॒ । होता॑रम् । वि॒श्वऽवे॑दसम् ॥ अ॒स्य । य॒ज्ञस्य॑ । सु॒क्रतु॑म् ॥१०१.१॥


    स्वर रहित मन्त्र

    अग्निं दूतं वृणीमहे होतारं विश्ववेदसम्। अस्य यज्ञस्य सुक्रतुम् ॥

    स्वर रहित पद पाठ

    अग्निम् । दूतम् । वृणीमहे । होतारम् । विश्वऽवेदसम् ॥ अस्य । यज्ञस्य । सुक्रतुम् ॥१०१.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 101; मन्त्र » 1

    Translation -
    O people, let you ever, through praise-songs and good means invoke the Radiant God, king, leader or fire (light), the Protector of the people, the Enabler of attaining the desired object, and the Beloved of all.

    इस भाष्य को एडिट करें
    Top