अथर्ववेद - काण्ड 20/ सूक्त 127/ मन्त्र 2
सूक्त -
देवता - प्रजापतिरिन्द्रो वा
छन्दः - पथ्या बृहती
सूक्तम् - कुन्ताप सूक्त
उष्ट्रा॒ यस्य॑ प्रवा॒हणो॑ व॒धूम॑न्तो द्वि॒र्दश॑। व॒र्ष्मा रथ॑स्य॒ नि जि॑हीडते दि॒व ई॒षमा॑णा उप॒स्पृशः॑ ॥
स्वर सहित पद पाठउष्ट्रा॒: । यस्य॑ । प्रवा॒हण॑: । व॒धूम॑न्त: । द्वि॒र्दश॑ ॥ व॒र्ष्मा । रथ॑स्य॒ । नि । जि॑हीडते । दि॒व: । ई॒षमा॑णा: । उप॒स्पृश॑: ॥१२७.२॥
स्वर रहित मन्त्र
उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश। वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥
स्वर रहित पद पाठउष्ट्रा: । यस्य । प्रवाहण: । वधूमन्त: । द्विर्दश ॥ वर्ष्मा । रथस्य । नि । जिहीडते । दिव: । ईषमाणा: । उपस्पृश: ॥१२७.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 127; मन्त्र » 2
Translation -
O broadcaster, go on broadcasting thy speech, like parrots on a tree, laden with ripe fruits. The tongue goes on uttering words between the lips, just as the cutting line goes on moving between the blades of a scissors! (The verse indicates the way how the voice of the broadcaster goes on moving in a wave-line, like the one made of the cutting of a scissors).
Footnote -
‘Rebha’: One who makes use of ‘ribhus’ i.e., magnetic or electric waves.