Loading...
अथर्ववेद > काण्ड 20 > सूक्त 18

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 18/ मन्त्र 1
    सूक्त - मेधातिथिः, प्रियमेधः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-१८

    व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः। कण्वा॑ उ॒क्थेभि॑र्जरन्ते ॥

    स्वर सहित पद पाठ

    व॒यम् । ऊं॒ इति॑ । त्वा॒ । त॒दित्ऽअ॑र्था: । इन्द्र॑ । त्वा॒ऽवन्त॑: । सखा॑य: ॥ कण्वा॑: । उ॒क्थेभि॑: । ज॒र॒न्ते॒ ॥१८.१॥


    स्वर रहित मन्त्र

    वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः। कण्वा उक्थेभिर्जरन्ते ॥

    स्वर रहित पद पाठ

    वयम् । ऊं इति । त्वा । तदित्ऽअर्था: । इन्द्र । त्वाऽवन्त: । सखाय: ॥ कण्वा: । उक्थेभि: । जरन्ते ॥१८.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 18; मन्त्र » 1

    Translation -
    O mighty God, we, the learned people. Thy friends, desirous of having communion with Thee, in this-world as well as in the other world, sing Thy praises with Ved-mantras.

    इस भाष्य को एडिट करें
    Top