Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 7
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    तं वो॑ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै॑। स नो॑ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा॑णि ॥

    स्वर सहित पद पाठ

    तम् । व॒: । धि॒या । नव्य॑स्या । शवि॑ष्ठम् । प्र॒त्नम् । प्र॒त्न॒ऽवत् । प॒रि॒ऽतं॒स॒यध्यै॑ ॥ स: । न॒: । व॒क्ष॒त् । अ॒नि॒ऽमा॒न: । सु॒ऽवह्न्या॑ । इन्द्र॑: । विश्वा॑नि । अति॑ । दु॒:ऽगहा॑नि ॥३६.७॥


    स्वर रहित मन्त्र

    तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै। स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि ॥

    स्वर रहित पद पाठ

    तम् । व: । धिया । नव्यस्या । शविष्ठम् । प्रत्नम् । प्रत्नऽवत् । परिऽतंसयध्यै ॥ स: । न: । वक्षत् । अनिऽमान: । सुऽवह्न्या । इन्द्र: । विश्वानि । अति । दु:ऽगहानि ॥३६.७॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 7

    Translation -
    O people of the world, you should glorify the most mighty and Ancient God with fresh devotion, like the ancient people. That Mighty Lord and Good Leader of Boundless Prowess can lead us across all difficult situations.

    इस भाष्य को एडिट करें
    Top