Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 51/ मन्त्र 4
श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः। गि॒रिर्न भु॒ज्मा म॒घव॑त्सु॑ पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥
स्वर सहित पद पाठश॒तऽअ॑नीका: । हे॒तय॑: । अ॒स्य॒ । दु॒स्तरा॑ । इन्द्र॑स्य । स॒म्ऽइष॑: । म॒ही: ॥ गि॒रि: । न । भु॒ज्मा । म॒घव॑त्ऽसु । पि॒न्व॒ते॒ । यत् । ई॒म् । सु॒ता: । अम॑न्दिषु: ॥५१.४॥
स्वर रहित मन्त्र
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः। गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥
स्वर रहित पद पाठशतऽअनीका: । हेतय: । अस्य । दुस्तरा । इन्द्रस्य । सम्ऽइष: । मही: ॥ गिरि: । न । भुज्मा । मघवत्ऽसु । पिन्वते । यत् । ईम् । सुता: । अमन्दिषु: ॥५१.४॥
अथर्ववेद - काण्ड » 20; सूक्त » 51; मन्त्र » 4
Translation -
Many-faced are the invincible weapons of destruction and great are the forces of mobilisation of This Lord of Destruction. He satisfies the fortunate ones to their fill, like the mountain or the cloud, pouring the blessed showers of water to the needy, when the medicinal juices, produced by the devotees, gladden Him,