अथर्ववेद - काण्ड 20/ सूक्त 74/ मन्त्र 6
पता॑ति कुण्डृ॒णाच्या॑ दू॒रं वातो॒ वना॒दधि॑। आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे॑षु शु॒भ्रिषु॑ स॒हस्रे॑षु तुवीमघ ॥
स्वर सहित पद पाठपता॑ति । कु॒ण्डृ॒णाच्या॑ । दू॒रम् । वात॑: । वना॑त् । अधि॑ । आ । तु । न॒: । इ॒न्द्र॒ । शं॒स॒य॒ । गोषु॑ । अश्वे॑षु । शु॒भ्रिषु॑ । स॒हस्रे॑षु । तु॒वि॒ऽम॒घ॒ ॥७४.६॥
स्वर रहित मन्त्र
पताति कुण्डृणाच्या दूरं वातो वनादधि। आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
स्वर रहित पद पाठपताति । कुण्डृणाच्या । दूरम् । वात: । वनात् । अधि । आ । तु । न: । इन्द्र । शंसय । गोषु । अश्वेषु । शुभ्रिषु । सहस्रेषु । तुविऽमघ ॥७४.६॥
अथर्ववेद - काण्ड » 20; सूक्त » 74; मन्त्र » 6
Translation -
Better it is, if the fire-enkindling wind keeps away from the forest, similarly it is better that the strong and powerful agitator, enkindling the fire of enmity and hatred by crooked means is kept away from the people. 2nd part, the same.