अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 8
सूक्त - वसिष्ठः
देवता - विश्वा भुवनानि
छन्दः - विराड्जगती
सूक्तम् - रयिसंवर्धन सूक्त
वाज॑स्य॒ नु प्र॑स॒वे सं ब॑भूविमे॒मा च॒ विश्वा॒ भुव॑नानि अ॒न्तः। उ॒तादि॑त्सन्तं दापयतु प्रजा॒नन्र॒यिं च॑ नः॒ सर्व॑वीरं॒ नि य॑च्छ ॥
स्वर सहित पद पाठवाज॑स्य । नु । प्र॒ऽस॒वे । सम् । ब॒भू॒वि॒म॒ । इ॒मा । च॒ । विश्वा॑ । भुव॑नानि । अ॒न्त: । उ॒त । अदि॑त्सन्तम् । दा॒प॒य॒तु॒ । प्र॒ऽजा॒नन् । र॒यिम् । च॒ । न॒: । सर्व॑ऽवीरम् । नि । य॒च्छ॒ ॥२०.८॥
स्वर रहित मन्त्र
वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः। उतादित्सन्तं दापयतु प्रजानन्रयिं च नः सर्ववीरं नि यच्छ ॥
स्वर रहित पद पाठवाजस्य । नु । प्रऽसवे । सम् । बभूविम । इमा । च । विश्वा । भुवनानि । अन्त: । उत । अदित्सन्तम् । दापयतु । प्रऽजानन् । रयिम् । च । न: । सर्वऽवीरम् । नि । यच्छ ॥२०.८॥
अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 8
Translation -
May we be competent to acquire knowledge and power. All these worlds of life are held within God. May the All-knowing God urge even the niggard to bounty. May He give us wealth coupled with noble sons.
Footnote -
See Yajur, 9-24, 25.