अथर्ववेद - काण्ड 3/ सूक्त 25/ मन्त्र 3
सूक्त - भृगुः
देवता - मित्रावरुणौ, कामबाणः
छन्दः - अनुष्टुप्
सूक्तम् - कामबाण सूक्त
या प्ली॒हानं॑ शो॒षय॑ति॒ काम॒स्येषुः॒ सुसं॑नता। प्रा॒चीन॑पक्षा॒ व्यो॑षा॒ तया॑ विध्यामि त्वा हृ॒दि ॥
स्वर सहित पद पाठया । प्ली॒हान॑म् । शो॒षय॑ति । काम॑स्य । इषु॑: । सुऽसं॑नता । प्रा॒चीन॑ऽपक्षा । विऽओ॑षा । तया॑ । वि॒ध्या॒मि॒ । त्वा॒ । हृ॒दि ॥२५.३॥
स्वर रहित मन्त्र
या प्लीहानं शोषयति कामस्येषुः सुसंनता। प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥
स्वर रहित पद पाठया । प्लीहानम् । शोषयति । कामस्य । इषु: । सुऽसंनता । प्राचीनऽपक्षा । विऽओषा । तया । विध्यामि । त्वा । हृदि ॥२५.३॥
अथर्ववेद - काण्ड » 3; सूक्त » 25; मन्त्र » 3
Translation -
The shaft of intellect, coupled with noble desire, winged with vedic knowledge, consumes ignorance in various ways, and withers its pace. Therewith, I pierce thee ignorance to the heart.