अथर्ववेद - काण्ड 4/ सूक्त 23/ मन्त्र 1
सूक्त - मृगारः
देवता - प्रचेता अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तसः॒ पाञ्च॑जन्यस्य बहु॒धा यमि॒न्धते॑। विशो॑विशः प्रविशि॒वांस॑मीमहे॒ स नो॑ मुञ्च॒त्वंह॑सः ॥
स्वर सहित पद पाठअ॒ग्ने: । म॒न्वे॒ । प्र॒थ॒मस्य॑ । प्रऽचे॑तस: । पाञ्च॑ऽजन्यस्य । ब॒हु॒ऽधा । यम् । इ॒न्धते॑ । विश॑:ऽविश: । प्र॒वि॒शि॒ऽवास॑म् । ई॒म॒हे॒ । स: । न॒: । मु॒ञ्च॒तु॒ । अंह॑स: ॥२३.१॥
स्वर रहित मन्त्र
अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते। विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥
स्वर रहित पद पाठअग्ने: । मन्वे । प्रथमस्य । प्रऽचेतस: । पाञ्चऽजन्यस्य । बहुऽधा । यम् । इन्धते । विश:ऽविश: । प्रविशिऽवासम् । ईमहे । स: । न: । मुञ्चतु । अंहस: ॥२३.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 23; मन्त्र » 1
Translation -
I contemplate on the Ancient, Wise God, the friend of man, created out of five elements, Whom the sages enkindle in diverse ways. We pray unto Him, Who pervades all subjects, to deliver us from sin.
Footnote -
Five elements: Fire, air, water, earth, space. The word पाञ्चजन्य has been interpreted differently, as Brahman, Kshatriya, Vaishya, Shudra and Nishad, and as five organs.