Loading...
अथर्ववेद > काण्ड 4 > सूक्त 25

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 25/ मन्त्र 5
    सूक्त - मृगारः देवता - वायुः, सविता छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    र॒यिं मे॒ पोषं॑ सवि॒तोत वा॒युस्त॒नू दक्ष॒मा सु॑वतां सु॒शेव॑म्। अ॑य॒क्ष्मता॑तिं॒ मह॑ इ॒ह ध॑त्तं॒ तौ नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    र॒यिम् । मे॒ । पोष॑म् । स॒वि॒ता । उ॒त । वा॒यु: । त॒नू इति॑ । दक्ष॑म् । आ । सु॒व॒ता॒म् । सु॒ऽशेव॑म् । अ॒य॒क्ष्मऽता॑तिम् । मह॑: । इ॒ह । ध॒त्त॒म् । तौ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२५.५॥


    स्वर रहित मन्त्र

    रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम्। अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    रयिम् । मे । पोषम् । सविता । उत । वायु: । तनू इति । दक्षम् । आ । सुवताम् । सुऽशेवम् । अयक्ष्मऽतातिम् । मह: । इह । धत्तम् । तौ । न: । मुञ्चतम् । अंहस: ॥२५.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 25; मन्त्र » 5

    Translation -
    May the two divine forces of God, acting like the sun and wind lend my body wealth, favorable strength and alacrity. May they give us here perfect freedom from consumption, and deliver us from sin.

    इस भाष्य को एडिट करें
    Top