अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 7
सूक्त - मृगारः
देवता - द्यावापृथिवी
छन्दः - शाक्वरगर्भातिमध्येज्योतिस्त्रिष्टुप्
सूक्तम् - पापमोचन सूक्त
यन्मेदम॑भि॒शोच॑ति॒ येन॑येन वा कृ॒तं पौरु॑षेया॒न्न दैवा॑त्। स्तौमि॒ द्यावा॑पृथि॒वी ना॑थि॒तो जो॑हवीमि॒ ते नो॑ मुञ्चत॒मंह॑सः ॥
स्वर सहित पद पाठयत् । मा । इ॒दम् । अ॒भि॒ऽशोच॑ति । येन॑ऽयेन । वा॒ । कृ॒तम् । पौरु॑षेयात् । न । दैवा॑त् । स्तौमि॑ । द्यावा॑पृथि॒वी इति॑ । ना॒थि॒त: । जो॒ह॒वी॒मि॒ । ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.७॥
स्वर रहित मन्त्र
यन्मेदमभिशोचति येनयेन वा कृतं पौरुषेयान्न दैवात्। स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥
स्वर रहित पद पाठयत् । मा । इदम् । अभिऽशोचति । येनऽयेन । वा । कृतम् । पौरुषेयात् । न । दैवात् । स्तौमि । द्यावापृथिवी इति । नाथित: । जोहवीमि । ते इति । न: । मुञ्चतम् । अंहस: ॥२६.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 7
Translation -
The grief that pains me here, whoever caused it, not sent by fate, hath sprung from human action. I, suppliant, praise both the Divine powers, and oft invoke them, to deliver us, Ye twain, from sin!