अथर्ववेद - काण्ड 5/ सूक्त 11/ मन्त्र 5
त्वं ह्यङ्ग व॑रुण स्वधाव॒न्विश्वा॒ वेत्थ॒ जनि॑मा सुप्रणीते। किं रज॑स ए॒ना प॒रो अ॒न्यद॑स्त्ये॒ना किं परे॒णाव॑रममुर ॥
स्वर सहित पद पाठत्वम् । हि । अ॒ङ्ग । व॒रु॒ण॒ । स्व॒धा॒ऽव॒न् । विश्वा॑ । वेत्थ॑ । जनि॑म । सु॒ऽप्र॒नी॒ते॒ । किम् । रज॑स: । ए॒ना । प॒र: । अ॒न्यत् । अ॒स्ति॒ । ए॒ना । किम् । परे॑ण । अव॑रम् । अ॒मु॒र॒॥११.५॥
स्वर रहित मन्त्र
त्वं ह्यङ्ग वरुण स्वधावन्विश्वा वेत्थ जनिमा सुप्रणीते। किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥
स्वर रहित पद पाठत्वम् । हि । अङ्ग । वरुण । स्वधाऽवन् । विश्वा । वेत्थ । जनिम । सुऽप्रनीते । किम् । रजस: । एना । पर: । अन्यत् । अस्ति । एना । किम् । परेण । अवरम् । अमुर॥११.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 11; मन्त्र » 5
Translation -
O dear God, the Master of souls and Matter, Wise Director, Thou knowest verily all generations. What is, Unerring One, beyond this material world! What is more remote than that which is most distant?