अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - अनुष्टुप्
सूक्तम् - कुष्ठतक्मनाशन सूक्त
यो गि॒रिष्वजा॑यथा वी॒रुधां॒ बल॑वत्तमः। कुष्ठेहि॑ तक्मनाशन त॒क्मानं॑ ना॒शय॑न्नि॒तः ॥
स्वर सहित पद पाठय: । गि॒रिषु॑ । अजा॑यथा: । वी॒रुधा॑म् । बल॑वत्ऽतम: ।कुष्ठ॑ । आ । इ॒हि॒ । त॒क्म॒ऽना॒श॒न॒ । त॒क्मान॑म् । ना॒शय॑न् । इ॒त: ॥४.१॥
स्वर रहित मन्त्र
यो गिरिष्वजायथा वीरुधां बलवत्तमः। कुष्ठेहि तक्मनाशन तक्मानं नाशयन्नितः ॥
स्वर रहित पद पाठय: । गिरिषु । अजायथा: । वीरुधाम् । बलवत्ऽतम: ।कुष्ठ । आ । इहि । तक्मऽनाशन । तक्मानम् । नाशयन् । इत: ॥४.१॥
अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 1
Translation -
O God, Thou revealest Thyself in the hearts of yogis on lofty mountains. Thou art the Mightiest of the mighty sources of quelling mental diseases. 0 Annihilator of the sufferings of the world, remove my worldly sufferings. Exhibit thyself in my soul.
Footnote -
Kushtha: A medicinal plant, Costus speciocus or Arabicus. Pt. Jaidev Vidyalankar Interprets Kushtha as God. The hymn can be interpreted in favor of the healing properties of the medicinal plant, kushtha.