अथर्ववेद - काण्ड 5/ सूक्त 5/ मन्त्र 9
अश्व॑स्या॒स्नः संप॑तिता॒ सा वृ॒क्षाँ अ॒भि सि॑ष्यदे। स॒रा प॑तत्रिणी भू॒त्वा सा न॒ एह्य॑रुन्धति ॥
स्वर सहित पद पाठअश्व॑स्य । अ॒स्न:। सम्ऽप॑तिता । सा । वृ॒क्षान् । अ॒भि । सि॒स्य॒दे॒ । स॒रा । प॒त॒त्रिणी॑ । भू॒त्वा। सा । न॒: । आ । इ॒हि॒ । अ॒रु॒न्ध॒ति॒ ॥५.९॥
स्वर रहित मन्त्र
अश्वस्यास्नः संपतिता सा वृक्षाँ अभि सिष्यदे। सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥
स्वर रहित पद पाठअश्वस्य । अस्न:। सम्ऽपतिता । सा । वृक्षान् । अभि । सिस्यदे । सरा । पतत्रिणी । भूत्वा। सा । न: । आ । इहि । अरुन्धति ॥५.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 5; मन्त्र » 9
Translation -
O lac, pressed by the hot rays of the Sun, thou tricklest on the trees. O wound-filling medicine, oozing out of the tree, and sticking to the barks of its branches, may thou be obtained by us.