अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 4
सूक्त - अथर्वा
देवता - सरस्वती
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - अरातिनाशन सूक्त
सर॑स्वती॒मनु॑मतिं॒ भगं॒ यन्तो॑ हवामहे। वाचं जु॒ष्टां मधु॑मतीमवादिषं दे॒वानां॑ दे॒वहू॑तिषु ॥
स्वर सहित पद पाठसर॑स्वतीम् । अनु॑ऽमतिम् । भग॑म् । यन्त॑: । ह॒वा॒म॒हे॒ । वाच॑म् । जु॒ष्टाम् । मधु॑ऽमतीम् । अ॒वा॒दि॒ष॒म् । दे॒वाना॑म् । दे॒वऽहू॑तिषु ॥७.४॥
स्वर रहित मन्त्र
सरस्वतीमनुमतिं भगं यन्तो हवामहे। वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥
स्वर रहित पद पाठसरस्वतीम् । अनुऽमतिम् । भगम् । यन्त: । हवामहे । वाचम् । जुष्टाम् । मधुऽमतीम् । अवादिषम् । देवानाम् । देवऽहूतिषु ॥७.४॥
अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 4
Translation -
In prosperity even, we obey and revere the elders and recite Vedic verses. In the conferences of the learned, I use lovely, sweet words for them.
Footnote -
In prosperity one forgets the performance of religious duties, and becomes disrespectful towards the elders. The Veda decries and condemns such an attitude. ‘Them’ refers to the learned.