Loading...
अथर्ववेद > काण्ड 6 > सूक्त 122

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 122/ मन्त्र 3
    सूक्त - भृगु देवता - विश्वकर्मा छन्दः - त्रिष्टुप् सूक्तम् - तृतीयनाक सूक्त

    अ॒न्वार॑भेथामनु॒संर॑भेथामे॒तं लो॒कं श्र॒द्दधा॑नाः सचन्ते। यद्वां॑ प॒क्वं परि॑विष्टम॒ग्नौ तस्य॒ गुप्त॑ये दम्पती॒ सं श्र॑येथाम् ॥

    स्वर सहित पद पाठ

    अ॒नु॒ऽआर॑भेथाम् । अ॒नु॒ऽसंर॑भेथाम् । ए॒तम् । लो॒कम् । श्र॒त्ऽदधा॑ना: । स॒च॒न्ते॒ । यत् । वा॒म् । प॒क्वम् । परि॑ऽविष्टम् । अ॒ग्नौ । तस्य॑ । गुप्त॑ये । दं॒प॒ती॒ इति॑ दम्ऽपती । सम् । श्र॒ये॒था॒म् ॥१२२.३॥


    स्वर रहित मन्त्र

    अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते। यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥

    स्वर रहित पद पाठ

    अनुऽआरभेथाम् । अनुऽसंरभेथाम् । एतम् । लोकम् । श्रत्ऽदधाना: । सचन्ते । यत् । वाम् । पक्वम् । परिऽविष्टम् । अग्नौ । तस्य । गुप्तये । दंपती इति दम्ऽपती । सम् । श्रयेथाम् ॥१२२.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 122; मन्त्र » 3

    Translation -
    O husband and wife, begin performing noble deeds, begin them unitedly. The faithful enjoy this domestic life. Help each other in safeguarding the son, the excellent result of your domestic life!

    इस भाष्य को एडिट करें
    Top