Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 130/ मन्त्र 1
सूक्त - अथर्वा
देवता - स्मरः
छन्दः - विराट्पुरस्ताद्बृहती
सूक्तम् - स्मर सूक्त
र॑थ॒जितां॑ राथजिते॒यीना॑मप्स॒रसा॑म॒यं स्म॒रः। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥
स्वर सहित पद पाठर॒थ॒ऽजिता॑म् । रा॒थ॒ऽजि॒ते॒यीना॑म् । अ॒प्स॒रसा॑म् । अ॒यम् । स्म॒र: । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३०.१॥
स्वर रहित मन्त्र
रथजितां राथजितेयीनामप्सरसामयं स्मरः। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥
स्वर रहित पद पाठरथऽजिताम् । राथऽजितेयीनाम् । अप्सरसाम् । अयम् । स्मर: । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 130; मन्त्र » 1
Translation -
This power of recollection is the conqueror of delightful, enjoyable objects, the companion of valiant persons who conquer, charming, lovely objects, and the associate of sentient beings, O learned persons, fully develop this power of remembrance. May this memory ever remain fresh and pure in me.
Footnote -
Memory helps men in acquiring lovable objects, and achieving success in life स्मरःmeans memory and love. The verse has been interpreted by some commentators; as instructing man and woman to develop love mutually. Purify me: keep my knowledge fresh and ever ready for use.