Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 137/ मन्त्र 2
सूक्त - वीतहव्य
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - केशवर्धन सूक्त
अ॒भीशु॑ना॒ मेया॑ आसन्व्या॒मेना॑नु॒मेयाः॑। केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥
स्वर सहित पद पाठअ॒भीशु॑ना: । मेया॑: । आ॒स॒न् । वि॒ऽआ॒मेन॑ । अ॒नु॒ऽमेया॑: । केशा॑: । न॒डा:ऽइ॑व । व॒र्ध॒न्ता॒म् । शी॒र्ष्ण: । ते॒ । अ॒सि॒ता: । परि॑ ॥१३७.२॥
स्वर रहित मन्त्र
अभीशुना मेया आसन्व्यामेनानुमेयाः। केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥
स्वर रहित पद पाठअभीशुना: । मेया: । आसन् । विऽआमेन । अनुऽमेया: । केशा: । नडा:ऽइव । वर्धन्ताम् । शीर्ष्ण: । ते । असिता: । परि ॥१३७.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 137; मन्त्र » 2
Translation -
Locks which could be measured with fingers, become measurable with extended hands after the use of medicine. Let the black locks spring thick and strong and grow like reeds upon thy head.