Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 40/ मन्त्र 1
सूक्त - अथर्वा
देवता - द्यावापृथिवी, सोमः, सविता, अन्तरिक्षम्, सप्तर्षिगणः,
छन्दः - जगती
सूक्तम् - अभय सूक्त
अभ॑यं द्यावापृथिवी इ॒हास्तु॒ नोऽभ॑यं॒ सोमः॑ सवि॒ता नः॑ कृणोतु। अभ॑यं नोऽस्तू॒र्वन्तरि॑क्षं सप्तऋषी॒णां च॑ ह॒विषाभ॑यं नो अस्तु ॥
स्वर सहित पद पाठअभ॑यम् । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । इ॒ह । अ॒स्तु॒ । न॒: । अभ॑यम् । सोम॑: । स॒वि॒ता । न॒: । कृ॒णो॒तु॒ । अभ॑यम् ॥ न॒: । अ॒स्तु॒। उ॒रु । अ॒न्तरि॑क्षम् । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ । ह॒विषा॑ । अभ॑यम् । न: । अ॒स्तु॒ ॥४०.१॥
स्वर रहित मन्त्र
अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु। अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥
स्वर रहित पद पाठअभयम् । द्यावापृथिवी इति । इह । अस्तु । न: । अभयम् । सोम: । सविता । न: । कृणोतु । अभयम् ॥ न: । अस्तु। उरु । अन्तरिक्षम् । सप्तऽऋषीणाम् । च । हविषा । अभयम् । न: । अस्तु ॥४०.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 40; मन्त्र » 1
Translation -
O Heaven and Earth make us free from fear. May the Moon and Sun grant us freedom from fear. May the vast space make us fearless. May we be free from fear through the sacrifice of the Seven Rishis.
Footnote -
Seven Rishis: Two eyes, two ears, two nostrils, and the mouth, or skin, eye, ear, tongue, nose, mind and intellect.