Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 43/ मन्त्र 1
सूक्त - भृग्वङ्गिरा
देवता - मन्युशमनम्
छन्दः - अनुष्टुप्
सूक्तम् - मन्युशमन सूक्त
अ॒यं द॒र्भो विम॑न्युकः॒ स्वाय॒ चार॑णाय च। म॒न्योर्वि॑मन्युकस्या॒यं म॑न्यु॒शम॑न उच्यते ॥
स्वर सहित पद पाठअ॒यम् । द॒र्भ: । विऽम॑न्युक:। स्वाय॑ । च॒ । अर॑णाय । च॒ । म॒न्यो: । विऽम॑न्युकस्य । अ॒यम् । म॒न्यु॒ऽशम॑न: । उ॒च्य॒ते॒ ॥४३.१॥
स्वर रहित मन्त्र
अयं दर्भो विमन्युकः स्वाय चारणाय च। मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥
स्वर रहित पद पाठअयम् । दर्भ: । विऽमन्युक:। स्वाय । च । अरणाय । च । मन्यो: । विऽमन्युकस्य । अयम् । मन्युऽशमन: । उच्यते ॥४३.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 43; मन्त्र » 1
Translation -
Just as a blade of grass is free from wrath for a friend or foe, is free from thorn and bends with the draft of wind, but fastens many strung in a string, similarly, a man who is free from wrath for his kin or enemy, consolidates the society like a string, and is called the appeaser of the wrath of an angry person or one free from anger.