Loading...
अथर्ववेद > काण्ड 6 > सूक्त 62

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 62/ मन्त्र 2
    सूक्त - अथर्वा देवता - रुद्रः छन्दः - त्रिष्टुप् सूक्तम् - पावमान सूक्त

    वै॑श्वान॒रीं सू॒नृता॒मा र॑भध्वं॒ यस्या॒ आशा॑स्त॒न्वो वी॒तपृ॑ष्ठाः। तया॑ गृ॒णन्तः॑ सध॒मादे॑षु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒रीम् । सू॒नृता॑म् । आ । र॒भ॒ध्व॒म् । यस्या॑: । आशा॑: । त॒न्व᳡: । वी॒तऽपृ॑ष्ठा: । तया॑ । गृ॒णन्त॑: । स॒ध॒ऽमादे॑षु । व॒यम् । स्या॒म॒ । पत॑य: । र॒यी॒णाम् ॥६२.२॥


    स्वर रहित मन्त्र

    वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः। तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीणाम् ॥

    स्वर रहित पद पाठ

    वैश्वानरीम् । सूनृताम् । आ । रभध्वम् । यस्या: । आशा: । तन्व: । वीतऽपृष्ठा: । तया । गृणन्त: । सधऽमादेषु । वयम् । स्याम । पतय: । रयीणाम् ॥६२.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 62; मन्त्र » 2

    Translation -
    O learned persons, study daily the Vedas, the Word of God, Whose bodies are resplendent regions. Through hers may we in sacrificial banquets singing her glory, be the lords of riches!

    इस भाष्य को एडिट करें
    Top