Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 69/ मन्त्र 1
सूक्त - अथर्वा
देवता - बृहस्पतिः, अश्विनौ
छन्दः - अनुष्टुप्
सूक्तम् - वर्चस् प्राप्ति सूक्त
गि॒राव॑र॒गरा॑टेषु॒ हिर॑ण्ये॒ गोषु॒ यद्यशः॑। सुरा॑यां सि॒च्यमा॑नायां की॒लाले॒ मधु॒ तन्मयि॑ ॥
स्वर सहित पद पाठगि॒रौ । अ॒र॒गरा॑टेषु । हिर॑ण्ये । गोषु॑ । यत् ।यश॑: । सुरा॑याम् । सि॒च्यमा॑नायाम् । की॒लाले॑ । मधु॑ । तत् । मयि॑ ॥६९.१॥
स्वर रहित मन्त्र
गिरावरगराटेषु हिरण्ये गोषु यद्यशः। सुरायां सिच्यमानायां कीलाले मधु तन्मयि ॥
स्वर रहित पद पाठगिरौ । अरगराटेषु । हिरण्ये । गोषु । यत् ।यश: । सुरायाम् । सिच्यमानायाम् । कीलाले । मधु । तत् । मयि ॥६९.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 69; मन्त्र » 1
Translation -
Mine be the glory, that is found in the ascetics living on mountains, in the celebates (Brahmcharis) residing in the midst of the preachers of knowledge, in gold, and in cattle. Mine be the sweetness, that is found in flowing Water and in food.
Footnote -
Sayana has translated Argrata as a shout of victory by the warriors, or as a king who travels in conveyances. Griffith has translated the word as a vale. Some commentators translate the word as a water-mill घ्राट, and same as an electrical weapon.