Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 116/ मन्त्र 2
सूक्त - अथर्वाङ्गिराः
देवता - चन्द्रमाः
छन्दः - एकावसाना द्विपदार्च्यनुष्टुप्
सूक्तम् - ज्वरनाशन सूक्त
यो अ॑न्ये॒द्युरु॑भय॒द्युर॒भ्येती॒मं म॒ण्डूक॑म॒भ्येत्वव्र॒तः ॥
स्वर सहित पद पाठय: । अ॒न्ये॒द्यु॒: । उ॒भ॒य॒ऽद्यु: । अ॒भि॒ऽएति॑ । इ॒मम । म॒ण्डूक॑म् । अ॒भि । ए॒तु॒ । अ॒व्र॒त: ॥१२१.२॥
स्वर रहित मन्त्र
यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकमभ्येत्वव्रतः ॥
स्वर रहित पद पाठय: । अन्येद्यु: । उभयऽद्यु: । अभिऽएति । इमम । मण्डूकम् । अभि । एतु । अव्रत: ॥१२१.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 116; मन्त्र » 2
Translation -
May the lawless fever, that comes on every third or fourth day, passover and possess the man who sings his praise like a frog.
Footnote -
A self-praiser is censured and condemned in the verse. Just as a frog cries and utters his praise, so a man who sings his praise deserves to be attacked by fever. Nine kinds of fever are mentioned in this hymn.