अथर्ववेद - काण्ड 7/ सूक्त 20/ मन्त्र 1
अन्व॒द्य नोऽनु॑मतिर्य॒ज्ञं दे॒वेषु॑ मन्यताम्। अ॒ग्निश्च॑ हव्य॒वाह॑नो॒ भव॑तां दा॒शुषे॒ मम॑ ॥
स्वर सहित पद पाठअनु॑ । अ॒द्य । न॒: । अनु॑ऽमति: । य॒ज्ञम् । दे॒वेषु॑ । म॒न्य॒ता॒म् । अ॒ग्नि: । च॒ । ह॒व्य॒ऽवाह॑न: भव॑ताम् । दा॒शुषे॑ । मम॑ ॥२१.१॥
स्वर रहित मन्त्र
अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम्। अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥
स्वर रहित पद पाठअनु । अद्य । न: । अनुऽमति: । यज्ञम् । देवेषु । मन्यताम् । अग्नि: । च । हव्यऽवाहन: भवताम् । दाशुषे । मम ॥२१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 20; मन्त्र » 1
Translation -
May the man of favorable knowledge approve friendly this day our Sacrifice (Yajna) among the learned. May prowess bring all desired objects for me, a charitably disposed person.