Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 4/ मन्त्र 1
एक॑या च द॒शभि॑श्च सुहुते॒ द्वाभ्या॑मि॒ष्टये॑ विंश॒त्या च॑। ति॒सृभि॑श्च॒ वह॑से त्रिं॒शता॑ च वि॒युग्भि॑र्वाय इ॒ह ता वि मु॑ञ्च ॥
स्वर सहित पद पाठएक॑या । च॒ । द॒शभि॑: । च॒ । सु॒ऽहु॒ते॒ । द्वाभ्या॑म् । इ॒ष्टये॑ । विं॒श॒त्या । च॒ । ति॒सृऽभि॑: । च॒ । वह॑से । त्रिं॒शता॑ । च॒ । वि॒युक्ऽभि॑: । वा॒यो॒ इति॑ । इ॒ह । ता: । वि । मु॒ञ्च॒ ॥४.१॥
स्वर रहित मन्त्र
एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च। तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च ॥
स्वर रहित पद पाठएकया । च । दशभि: । च । सुऽहुते । द्वाभ्याम् । इष्टये । विंशत्या । च । तिसृऽभि: । च । वहसे । त्रिंशता । च । वियुक्ऽभि: । वायो इति । इह । ता: । वि । मुञ्च ॥४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 4; मन्त्र » 1
Translation -
O soul, devoted to God through yoga, thou preservest this body with mental faculty, and ten breaths. Ye are the fulfillment of thy wish, thou preservest the body through two vital breaths, Prana and Apana and twenty other forces. Thou preservest this body with thirty-three well-yoked divine forces. Cast aside all these binding forces in this world, and achieve final Beatitude.
Footnote -
Final beatitude: Salvation. Ten breaths: Prana, Apana, Vyana, Udana, Samana, Naga, Kurma, Krikla, Deva Dutt, Dhananjya. Twenty: five subtle and five gross elements, five organs of cognition and five organs of action. Thirty-three: Eight vasus. Eleven Rudras, Twelve Adityas, Indra (Electricity), Prajapati (Yajna).