Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 64/ मन्त्र 1
सूक्त - यमः
देवता - आपः, अग्निः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - पापमोचन सूक्त
इ॒दं यत्कृ॒ष्णः श॒कुनि॑रभिनि॒ष्पत॒न्नपी॑पतत्। आपो॑ मा॒ तस्मा॒त्सर्व॑स्माद्दुरि॒तात्पा॒न्त्वंह॑सः ॥
स्वर सहित पद पाठइ॒दम् । यत् । कृ॒ष्ण: । श॒कुनि॑ । अ॒भि॒ऽनि॒ष्पत॑न् । अपी॑पतत् । आप॑: । मा॒ । तस्मा॑त् । सर्व॑स्मात् । दु॒:ऽइ॒तात् । पा॒न्तु॒ । अंह॑स: ॥६६.१॥
स्वर रहित मन्त्र
इदं यत्कृष्णः शकुनिरभिनिष्पतन्नपीपतत्। आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥
स्वर रहित पद पाठइदम् । यत् । कृष्ण: । शकुनि । अभिऽनिष्पतन् । अपीपतत् । आप: । मा । तस्मात् । सर्वस्मात् । दु:ऽइतात् । पान्तु । अंहस: ॥६६.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 64; मन्त्र » 1
Translation -
This fascinating overpowering sin, attacking our soul with great vehemence from all sides, pushes us into the paths of vice. May the inherent forces granted me by God, save and rescue me from all that woe and vice.