Loading...
अथर्ववेद > काण्ड 7 > सूक्त 85

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 85/ मन्त्र 1
    सूक्त - अथर्वा देवता - तार्क्ष्यः छन्दः - त्रिष्टुप् सूक्तम् - अरिष्टनेमि सूक्त

    त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं॒ सहो॑वानं तरु॒तारं॒ रथा॑नाम्। अरि॑ष्टनेमिं पृतना॒जिमा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥

    स्वर सहित पद पाठ

    त्यम् । ऊं॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । सह॑:ऽवानम् । त॒रु॒तार॑म् । रथा॑नाम् । अरि॑ष्टऽनेमिम् । पृ॒त॒ना॒ऽजिम् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । आ । हु॒वे॒म॒ ॥९०.१॥


    स्वर रहित मन्त्र

    त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम्। अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥

    स्वर रहित पद पाठ

    त्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सह:ऽवानम् । तरुतारम् । रथानाम् । अरिष्टऽनेमिम् । पृतनाऽजिम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । आ । हुवेम ॥९०.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 85; मन्त्र » 1

    Translation -
    We invoke for our welfare, the Powerful God, Master of Knowledge, Adored by the sages, Almighty, Pervader of diverse worlds wherein roam the souls, Inciter of all on the path of virtue, Controller of His subjects and Omnipresent.

    इस भाष्य को एडिट करें
    Top