Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 13
    सूक्त - ब्रह्मा देवता - आयु छन्दः - त्रिपदा भुरिङ्महाबृहती सूक्तम् - दीर्घायु सूक्त

    बो॒धश्च॑ त्वा प्रतीबो॒धश्च॑ रक्षतामस्व॒प्नश्च॑ त्वानवद्रा॒णश्च॑ रक्षताम्। गो॑पा॒यंश्च॑ त्वा॒ जागृ॑विश्च रक्षताम् ॥

    स्वर सहित पद पाठ

    बो॒ध: । च॒ । त्वा॒ । प्र॒ति॒ऽबो॒ध: । च॒ । र॒क्ष॒ता॒म् । अ॒स्व॒प्न: । च॒ । त्वा॒ । अ॒न॒व॒ऽद्रा॒ण: । च॒ । र॒क्ष॒ता॒म् । गो॒पा॒यन् । च॒ । त्वा॒ । जागृ॑वि: । च॒ । र॒क्ष॒ता॒म् ॥१.१३॥


    स्वर रहित मन्त्र

    बोधश्च त्वा प्रतीबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम्। गोपायंश्च त्वा जागृविश्च रक्षताम् ॥

    स्वर रहित पद पाठ

    बोध: । च । त्वा । प्रतिऽबोध: । च । रक्षताम् । अस्वप्न: । च । त्वा । अनवऽद्राण: । च । रक्षताम् । गोपायन् । च । त्वा । जागृवि: । च । रक्षताम् ॥१.१३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 13

    Translation -
    May the teacher, the imparter of knowledge, and the preacher, the propagator of learning protect thee. May sleepless watchman and the high charactered Acharya, who never resorts to low and mean devices, protect thee. May thy guardian and wakeful sentry protect thee.

    इस भाष्य को एडिट करें
    Top