Loading...
अथर्ववेद > काण्ड 8 > सूक्त 10 > पर्यायः 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 8
    सूक्त - अथर्वाचार्यः देवता - विराट् छन्दः - आर्ची बृहती सूक्तम् - विराट् सूक्त

    तस्मा॑न्मनु॒ष्येभ्य उभय॒द्युरुप॑ हर॒न्त्युपा॑स्य गृ॒हे ह॑रन्ति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तस्मा॑त् । म॒नु॒ष्ये᳡भ्य: । उ॒भ॒य॒:ऽद्यु: । उप॑ । ह॒र॒न्ति॒ । उप॑ । अ॒स्य॒ । गृ॒हे । ह॒र॒न्ति॒ । य: । ए॒वम् । वेद॑ ॥१२.८॥


    स्वर रहित मन्त्र

    तस्मान्मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥

    स्वर रहित पद पाठ

    तस्मात् । मनुष्येभ्य: । उभय:ऽद्यु: । उप । हरन्ति । उप । अस्य । गृहे । हरन्ति । य: । एवम् । वेद ॥१२.८॥

    अथर्ववेद - काण्ड » 8; सूक्त » 10; पर्यायः » 3; मन्त्र » 8
    Top