अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 8
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्ची बृहती
सूक्तम् - विराट् सूक्त
तस्मा॑न्मनु॒ष्येभ्य उभय॒द्युरुप॑ हर॒न्त्युपा॑स्य गृ॒हे ह॑रन्ति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतस्मा॑त् । म॒नु॒ष्ये᳡भ्य: । उ॒भ॒य॒:ऽद्यु: । उप॑ । ह॒र॒न्ति॒ । उप॑ । अ॒स्य॒ । गृ॒हे । ह॒र॒न्ति॒ । य: । ए॒वम् । वेद॑ ॥१२.८॥
स्वर रहित मन्त्र
तस्मान्मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥
स्वर रहित पद पाठतस्मात् । मनुष्येभ्य: । उभय:ऽद्यु: । उप । हरन्ति । उप । अस्य । गृहे । हरन्ति । य: । एवम् । वेद ॥१२.८॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 3;
मन्त्र » 8
Translation -
Hence men are daily offered food. People take necessary provisions to his house, who knows this secret.
Footnote -
Laboure’s are daily given wages.