अथर्ववेद - काण्ड 8/ सूक्त 10/ मन्त्र 8
सूक्त - अथर्वाचार्यः
देवता - विराट्
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - विराट् सूक्त
तां स्व॒धां पि॒तर॒ उप॑ जीवन्त्युपजीव॒नीयो॑ भवति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठताम् । स्व॒धाम् । पि॒तर॑: । उप॑ । जी॒व॒न्ति॒ । उ॒प॒ऽजी॒व॒नीय॑: । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥१३.८॥
स्वर रहित मन्त्र
तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥
स्वर रहित पद पाठताम् । स्वधाम् । पितर: । उप । जीवन्ति । उपऽजीवनीय: । भवति । य: । एवम् । वेद ॥१३.८॥
अथर्ववेद - काण्ड » 8; सूक्त » 10;
पर्यायः » 4;
मन्त्र » 8
Translation -
The Sun and other planets live on the glory of God. He who knows this secret becomes the supporter of others.