ऋग्वेद - मण्डल 8/ सूक्त 10/ मन्त्र 3
त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता । ययो॒रस्ति॒ प्र ण॑: स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥
स्वर सहित पद पाठत्या । नु । अ॒श्विना॑ । हु॒वे॒ । सु॒ऽदंस॑सा । गृ॒भे । कृ॒ता । ययोः॑ । अस्ति॑ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु । अधि॑ । आप्य॑म् ॥
स्वर रहित मन्त्र
त्या न्व१श्विना हुवे सुदंससा गृभे कृता । ययोरस्ति प्र ण: सख्यं देवेष्वध्याप्यम् ॥
स्वर रहित पद पाठत्या । नु । अश्विना । हुवे । सुऽदंससा । गृभे । कृता । ययोः । अस्ति । प्र । नः । सख्यम् । देवेषु । अधि । आप्यम् ॥ ८.१०.३
ऋग्वेद - मण्डल » 8; सूक्त » 10; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 34; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 34; मन्त्र » 3
विषयः - राजकर्त्तव्यमाह ।
पदार्थः -
सुदंससा=सुदंससौ=शोभनकर्माणौ=आश्चर्य्यकर्माणौ । दंस इति कर्मनाम । शोभनानि दंसांसि ययोस्तौ । पुनः । गृभे=प्रजानां क्लेशान् ग्रहीतुं दूरीकर्त्तुम् । कृता=कृतौ=नियुक्तौ । त्या=त्यौ=प्रसिद्धौ । अश्विना= मित्रभूतौ राजानौ । अद्याहमनु=प्रेम्णा । हुवे=आह्वयामि= निमन्त्रयामि । हे मनुष्याः ! ययोः=याभ्यां सह । नः=अस्माकम् । सख्यम्=मैत्रीम् । प्रास्ति=सम्यग् विद्यते । पुनः । ययोः सख्यम् । देवेषु+अधि=कार्य्यकुशलानां मध्ये । आप्यम्=प्रसिद्धमस्ति । ईदृशौ राजानौ सदानिमन्त्रयितव्यौ ॥३ ॥