ऋग्वेद - मण्डल 8/ सूक्त 12/ मन्त्र 1
य इ॑न्द्र सोम॒पात॑मो॒ मद॑: शविष्ठ॒ चेत॑ति । येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥
स्वर सहित पद पाठयः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति । येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥
स्वर रहित मन्त्र
य इन्द्र सोमपातमो मद: शविष्ठ चेतति । येना हंसि न्य१त्रिणं तमीमहे ॥
स्वर रहित पद पाठयः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति । येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥ ८.१२.१
ऋग्वेद - मण्डल » 8; सूक्त » 12; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 1; वर्ग » 1; मन्त्र » 1
विषयः - पुनरिन्द्रनाम्ना परमात्मा स्तूयते ।
पदार्थः -
हे इन्द्र=महादेव । हे शविष्ठ=अतिशयेन बलवत्तम । शव इति बलनाम । यस्तव । सोमपातमः=अतिशयेन सोमान्=पदार्थान् पाति=रक्षति । यद्वा । पिबति=कृपादृष्ट्या अवलोकयतीति सोमपातमः=अनुग्रहदृष्ट्या पदार्थद्रष्टा । मदः=हर्षः । चेतति= विजानाति सर्वं तत्त्वतो जानाति । येन सर्वज्ञात्रा मदेन । अत्रिणम्=अत्तारं जगद्भक्षकमुपद्रवम् । हंसि=शमयसि । तं मदम् । वयमीमहे=प्रार्थयामहे । क्वचिद् गुण एव गुणिवद् वर्ण्यते ॥१ ॥