ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 2
दा॒मानं॑ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा । उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा॑नाम् ॥
स्वर सहित पद पाठदा॒मान॑म् । वि॒श्व॒ऽच॒र्ष॒णे॒ । अ॒ग्निम् । वि॒श्व॒ऽम॒नः॒ । गि॒रा । उ॒त । स्तु॒षे॒ । विऽस्प॑र्धसः । रथा॑नाम् ॥
स्वर रहित मन्त्र
दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा । उत स्तुषे विष्पर्धसो रथानाम् ॥
स्वर रहित पद पाठदामानम् । विश्वऽचर्षणे । अग्निम् । विश्वऽमनः । गिरा । उत । स्तुषे । विऽस्पर्धसः । रथानाम् ॥ ८.२३.२
ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 2
विषयः - अग्निनामकेश्वरप्रार्थनायै प्रेरयति ।
पदार्थः -
हे विश्वचर्षणे=बह्वर्थद्रष्टः । हे विश्वमनः=विश्वेषु सर्वेषु जीवेषु कल्याणमनो यस्य । ईदृग् ऋषे ! त्वम् । उत=अपि च । विस्पर्धसः=विगतस्पर्धस्य यजमानस्य । रथानां दामानम्=दातारम् । अग्निम् । गिरा । स्तुषे=स्तुहि ॥२ ॥