ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 5
उदु॑ तिष्ठ स्वध्वर॒ स्तवा॑नो दे॒व्या कृ॒पा । अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनि॑: ॥
स्वर सहित पद पाठउत् । ऊँ॒ इति॑ । ति॒ष्ठ॒ । सु॒ऽअ॒ध्व॒र॒ । स्तवा॑नः । दे॒व्या । कृ॒पा । अ॒भि॒ऽख्या । भा॒सा । बृ॒ह॒ता । शु॒शु॒क्वनिः॑ ॥
स्वर रहित मन्त्र
उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा । अभिख्या भासा बृहता शुशुक्वनि: ॥
स्वर रहित पद पाठउत् । ऊँ इति । तिष्ठ । सुऽअध्वर । स्तवानः । देव्या । कृपा । अभिऽख्या । भासा । बृहता । शुशुक्वनिः ॥ ८.२३.५
ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 5
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 5
अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 5
विषयः - तदीयस्तुतिं दर्शयति ।
पदार्थः -
हे स्वध्वर=शोभनयज्ञेश त्वम् ! देव्या=पूज्यया । कृपा=कृपया=युक्तः । अतः । स्तवानः=स्तूयमानः । अभिख्या=अभिख्यया=प्रसिद्धया । भासा=दीप्त्या सहितः । बृहता=तेजसा । शुशुक्वनिः=दीपनशीलस्त्वम् । उत्तिष्ठ+उ= उपासकानां हृदि उपस्थितो भव ॥५ ॥