Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 23/ मन्त्र 4
    ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - विराडुष्निक् स्वरः - ऋषभः

    उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॒॑जर॑म् । तपु॑र्जम्भस्य सु॒द्युतो॑ गण॒श्रिय॑: ॥

    स्वर सहित पद पाठ

    उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । दी॒दि॒युषः॑ । वि । अ॒जर॑म् । तपुः॑ऽजम्भस्य । सु॒ऽद्युतः॑ । ग॒ण॒ऽश्रियः॑ ॥


    स्वर रहित मन्त्र

    उदस्य शोचिरस्थाद्दीदियुषो व्य१जरम् । तपुर्जम्भस्य सुद्युतो गणश्रिय: ॥

    स्वर रहित पद पाठ

    उत् । अस्य । शोचिः । अस्थात् । दीदियुषः । वि । अजरम् । तपुःऽजम्भस्य । सुऽद्युतः । गणऽश्रियः ॥ ८.२३.४

    ऋग्वेद - मण्डल » 8; सूक्त » 23; मन्त्र » 4
    अष्टक » 6; अध्याय » 2; वर्ग » 9; मन्त्र » 4

    पदार्थः -
    दीदियुषः=जगद्दीपकस्य । तपुर्जम्भस्य=तापयितृदन्तस्य । सुद्युतः=शोभनदीप्तेः । गणश्रियः=गणानां शोभाप्रदस्य । अस्येशस्य । अजरम्=नित्यम् । शोचिः=तेजः । उद्+अस्थात्=सर्वत्रोदितमस्ति ॥४ ॥

    इस भाष्य को एडिट करें
    Top