ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 2
शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा । म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥
स्वर सहित पद पाठशव॑सा । हि । असि॑ । श्रु॒तः । वृ॒त्र॒ऽहत्ये॑न । वृ॒त्र॒ऽहा । म॒घैः । म॒घोनः॑ । अति॑ । शू॒र॒ । दा॒श॒सि॒ ॥
स्वर रहित मन्त्र
शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा । मघैर्मघोनो अति शूर दाशसि ॥
स्वर रहित पद पाठशवसा । हि । असि । श्रुतः । वृत्रऽहत्येन । वृत्रऽहा । मघैः । मघोनः । अति । शूर । दाशसि ॥ ८.२४.२
ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 15; मन्त्र » 2
अष्टक » 6; अध्याय » 2; वर्ग » 15; मन्त्र » 2
विषयः - इन्द्रं स्तौति ।
पदार्थः -
हे इन्द्र ! त्वम् । शवसा=महत्या शक्त्या हि । श्रुतोऽसि=प्रसिद्धोऽसि त्वम् । वृत्रहत्येन=वृत्राणां विघ्नानां विनाशेन हेतुना । वृत्रहेति प्रसिद्धोऽसि । हे शूर ! मघोनः=धनवतः पुरुषान् । मघैर्धनैरतिक्रम्य । त्वं स्तोतृभ्यः । दाशसि=प्रयच्छसि ॥२ ॥