ऋग्वेद - मण्डल 8/ सूक्त 24/ मन्त्र 3
स न॒: स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् । नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥
स्वर सहित पद पाठसः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् । नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥
स्वर रहित मन्त्र
स न: स्तवान आ भर रयिं चित्रश्रवस्तमम् । निरेके चिद्यो हरिवो वसुर्ददिः ॥
स्वर रहित पद पाठसः । नः । स्तवानः । आ । भर । रयिम् । चित्रश्रवःऽतमम् । निरेके । चित् । यः । हरिऽवः । वसुः । ददिः ॥ ८.२४.३
ऋग्वेद - मण्डल » 8; सूक्त » 24; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 15; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 15; मन्त्र » 3
विषयः - सम्पत्त्यर्थं स एव प्रार्थनीय इति दर्शयति ।
पदार्थः -
हे इन्द्र ! स त्वम् । स्तवानः=स्तूयमानः सन् । नोऽस्मभ्यम् । चित्रश्रवस्तमम्=अतिशयेन विविधयशोयुक्तम् । रयिम्= सम्पत्तिम् । आभर=देहि । निरेके+चित्=अभ्युदये स्थापय । हे हरिवः=हे संसाररक्षक ! यस्त्वम् । वसु=वासकः । ददिश्च=दाता च ॥३ ॥