ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 3
ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः
देवता - अश्विनौ
छन्दः - उष्णिक्
स्वरः - ऋषभः
ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू । पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥
स्वर सहित पद पाठता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पू॒र्वीः । इ॒षः । इ॒षय॑न्तौ । अति॑ । क्ष॒पः ॥
स्वर रहित मन्त्र
ता वामद्य हवामहे हव्येभिर्वाजिनीवसू । पूर्वीरिष इषयन्तावति क्षपः ॥
स्वर रहित पद पाठता । वाम् । अद्य । हवामहे । हव्येभिः । वाजिनीवसू इति वाजिनीऽवसू । पूर्वीः । इषः । इषयन्तौ । अति । क्षपः ॥ ८.२६.३
ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 3
अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 3
विषयः - राजकर्माण्याह ।
पदार्थः -
हे वाजिनीवसू=हे वर्षणशीलधनवन्तौ ! हे विज्ञानधनवन्तौ ! ता+वाम्=तौ युवाम् । अद्य=अस्मिन् दिने । अति+क्षपः=क्षपाया रात्रेः अतिक्रमे । हव्येभिः=हविर्लक्षणैः स्तोत्रैः सह । हवामहे । कीदृशौ । पूर्वीः=बह्वीः । इषः=अन्नानि । इषयन्तौ=इच्छन्तौ ॥३ ॥