Loading...
ऋग्वेद मण्डल - 8 के सूक्त 26 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 2
    ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः देवता - अश्विनौ छन्दः - विराडुष्निक् स्वरः - ऋषभः

    यु॒वं व॑रो सु॒षाम्णे॑ म॒हे तने॑ नासत्या । अवो॑भिर्याथो वृषणा वृषण्वसू ॥

    स्वर सहित पद पाठ

    यु॒वम् । व॒रो॒ इति॑ । सु॒ऽसाम्णे॑ । म॒हे । तने॑ । ना॒स॒त्या॒ । अवः॑ऽभिः । या॒थः॒ । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥


    स्वर रहित मन्त्र

    युवं वरो सुषाम्णे महे तने नासत्या । अवोभिर्याथो वृषणा वृषण्वसू ॥

    स्वर रहित पद पाठ

    युवम् । वरो इति । सुऽसाम्णे । महे । तने । नासत्या । अवःऽभिः । याथः । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥ ८.२६.२

    ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 2
    अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 2

    पदार्थः -
    हे नासत्या=हे असत्यरहितौ ! हे वृषणा=हे वृषणौ ! हे वृषण्वसू=हे अश्विनौ ! युवम्=युवाम् । वरो=वरवे=श्रेष्ठाय । सुसाम्ने=शोभनगानकारिणे । महे=महते । तने=तनोतीति तनः=तननाय । अवोभिः=रक्षणैः सह । याथः=गच्छथः ॥२ ॥

    इस भाष्य को एडिट करें
    Top