ऋग्वेद - मण्डल 8/ सूक्त 26/ मन्त्र 1
ऋषिः - विश्वमना वैयश्वो व्यश्वो वाङ्गिरसः
देवता - अश्विनौ
छन्दः - उष्णिक्
स्वरः - ऋषभः
यु॒वोरु॒ षू रथं॑ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ । अतू॑र्तदक्षा वृषणा वृषण्वसू ॥
स्वर सहित पद पाठयु॒वोर् ऊँ॒ इति॑ । सु । रथ॑म् । हु॒वे॒ । स॒धऽस्तु॑त्याय । सू॒रिषु॑ । अतू॑र्तऽदक्षा । वृ॒ष॒णा॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ॥
स्वर रहित मन्त्र
युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु । अतूर्तदक्षा वृषणा वृषण्वसू ॥
स्वर रहित पद पाठयुवोर् ऊँ इति । सु । रथम् । हुवे । सधऽस्तुत्याय । सूरिषु । अतूर्तऽदक्षा । वृषणा । वृषण्वसू इति वृषण्ऽवसू ॥ ८.२६.१
ऋग्वेद - मण्डल » 8; सूक्त » 26; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 1
अष्टक » 6; अध्याय » 2; वर्ग » 26; मन्त्र » 1
विषयः - अथ राजधर्मान् उपदिशति ।
पदार्थः -
हे अतूर्तदक्षा=हे अहिंसितबलौ । हे वृषणा=वृषणौ ! वृषण्वसू=वर्षणशीलधनौ ! हे अश्विनौ ! युवोः=युवयोः । रथम् । सूरिषु=विदुषां मध्ये । सधस्तुत्याय=सह स्तोतुम् । सुशोभनम् । हुवे=आह्वयामि । उ=इति प्रसिद्धम् ॥१ ॥