ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 10
आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे । याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥
स्वर सहित पद पाठआ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ । याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥
स्वर रहित मन्त्र
आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे । याभ्यां गायत्रमृच्यते ॥
स्वर रहित पद पाठआ । अहम् । सरस्वतीऽवतोः । इन्द्राग्न्योः । अवः । वृणे । याभ्याम् । गायत्रम् । ऋच्यते ॥ ८.३८.१०
ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 10
अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 4
अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 4
विषयः - विद्वांसौ राजदूतावादरणीयौ ।
पदार्थः -
याभ्यामिन्द्राग्नीभ्याम् । गायत्रं साम । ऋच्यते=स्तूयते । तयोः । सरस्वतीवतोः=विद्यावतोः इन्द्राग्न्योः अवः=रक्षणम् । अहमावृणै=याचे ॥१० ॥