ऋग्वेद - मण्डल 8/ सूक्त 38/ मन्त्र 9
ए॒वा वा॑मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥
स्वर सहित पद पाठए॒व । वा॒म् । अ॒ह्वे॒ । ऊ॒तये॑ । यथा॑ । अहु॑वन्त । मेधि॑राः । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
एवा वामह्व ऊतये यथाहुवन्त मेधिराः । इन्द्राग्नी सोमपीतये ॥
स्वर रहित पद पाठएव । वाम् । अह्वे । ऊतये । यथा । अहुवन्त । मेधिराः । इन्द्राग्नी इति । सोमऽपीतये ॥ ८.३८.९
ऋग्वेद - मण्डल » 8; सूक्त » 38; मन्त्र » 9
अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 21; मन्त्र » 3
विषयः - पुनस्तदेवाह ।
पदार्थः -
हे इन्द्राग्नी ! यथा । मेधिराः=मेधाविनः । वाम् । अहुवन्त=आह्वयन्ति । एवमहमपि । ऊतये=साहाय्याय । सोमपीतये च । अह्वे=आह्वयामि ॥९ ॥