Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 214
ऋषिः - शुनःशेप आजीगर्तिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
आ꣢ व꣣ इ꣢न्द्रं꣣ कृ꣢विं꣣ य꣡था꣢ वाज꣣य꣡न्तः꣢ श꣣त꣡क्र꣢तुम् । म꣡ꣳहि꣢ष्ठꣳ सिञ्च꣣ इ꣡न्दु꣢भिः ॥२१४॥
स्वर सहित पद पाठआ꣢ । वः꣣ । इ꣢न्द्र꣢꣯म् । कृ꣡वि꣢꣯म् । य꣡था꣢꣯ । वा꣣जय꣡न्तः꣢ । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । मँ꣡हि꣢꣯ष्ठम् । सि꣣ञ्चे । इ꣡न्दु꣢꣯भिः । ॥२१४॥
स्वर रहित मन्त्र
आ व इन्द्रं कृविं यथा वाजयन्तः शतक्रतुम् । मꣳहिष्ठꣳ सिञ्च इन्दुभिः ॥२१४॥
स्वर रहित पद पाठ
आ । वः । इन्द्रम् । कृविम् । यथा । वाजयन्तः । शतक्रतुम् । शत । क्रतुम् । मँहिष्ठम् । सिञ्चे । इन्दुभिः । ॥२१४॥
सामवेद - मन्त्र संख्या : 214
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 11;
Acknowledgment
शब्दार्थ -
हे माझ्या मित्रांनो / बांधवांनो, (वः) तुम्ही सर्वजण (वाजयन्तः) शक्ती, विज्ञान आणि ऐश्वर्याची कामना करीत (शतक्रतुम्) अत्यंत ज्ञानी आणि अगणित कर्म करणाऱ्या (इन्द्रंम्) त्या इंद्र परमेश्वराला (इन्दुभिः) हृदयातील भक्तिरसाने (आ) आप्लावित वा सिस्चित करा. ज्याप्रमाणे (वाजयन्तः) अन्नधान्याची कामना करणारे कृषक (कृत्रिम्) कृत्रिमरीत्या तयार केलेल्या आपल्या विहिरी (इन्दुभिः) शेतीच्या सिंचनासाठी जलाने परिपूरित करतात त्याचप्रमाणे (मी (एक उपासक) (मंहिष्ठम्) अतिशय दानी, सर्वश्रेष्ठ आणि पूज्यतम त्या परमेश्वराला (इन्दुभिः) भक्तिरसाने (सित्र्चे) सिंचित करतो. (आपले हृदय भक्तिरसाने परिपूर्ण करतो.) ।। १।।
भावार्थ - जे लोक परमेश्वराची मैत्री करतात, ते नेहमी आनंदित असतात.।।१।।
विशेष -
या मंत्रात उपमा अलंकार आहे. ।। १।।