Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 229
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
ब्रा꣡ह्म꣢णादिन्द्र꣣ रा꣡ध꣢सः꣣ पि꣢बा꣣ सो꣡म꣢मृ꣣तू꣡ꣳरनु꣢꣯ । त꣢वे꣣द꣢ꣳ स꣣ख्य꣡मस्तृ꣢꣯तम् ॥२२९॥
स्वर सहित पद पाठब्रा꣡ह्म꣢꣯णात् । इ꣣न्द्र । रा꣡ध꣢꣯सः । पि꣡ब꣢꣯ । सो꣡म꣢꣯म् । ऋ꣣तू꣢न् । अ꣡नु꣢꣯ । त꣡व꣢꣯ । इ꣣द꣢म् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । अ꣡स्तृ꣢꣯तम् । अ । स्तृ꣣तम् ॥२२९॥
स्वर रहित मन्त्र
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूꣳरनु । तवेदꣳ सख्यमस्तृतम् ॥२२९॥
स्वर रहित पद पाठ
ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इदम् । सख्यम् । स । ख्यम् । अस्तृतम् । अ । स्तृतम् ॥२२९॥
सामवेद - मन्त्र संख्या : 229
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment
विषय - मैत्री करावी ईश्वराशी व आचार्याशी
शब्दार्थ -
(प्रथम अर्थ) (परमात्मपर) - हे (इन्द्र) परमैश्वर्यशाली परमेश्वरा, (राधसः) ध्यान- यज्ञाचा साधक मी (ब्राह्मणात्) वेद आणि ईश्वराचा ज्ञाता मी - माझ्यापासून तू (ऋतून् अनु) ऋतूप्रमाणे वेळेनुसार (सोमम्) मी देत असलेल्या मैत्री रसाचे (रिब) पान कर. माझ्याशी (तव) तुझी (इदम्) ही (सख्यम्) मैत्री (अस्तृतम्) अविनाशी वा चिरस्थायी राहो.।।
द्वितीय अर्थ - (गुरू- शिष्यपर) - हे (इन्द्र) विद्युतप्रमाणे तीव्र बुद्धी असलेल्या विद्यार्थी, तू (राधसः) अध्ययन- अध्यापन रूप यज्ञाचा जो साधक, त्या (ब्राह्मणात्) ब्रह्मवेत्ता, वेद वेत्ता आणि ब्राह्मण स्वभाव असलेल्या आचार्यापासून मिळणारा (ऋतून् अनु) ऋतूप्रमाणे (सोमम्) ज्ञान-रस (ऋतून् अनु) प्रत्येक ऋतूप्रमाणे (पिब) (आचार्याकडून ज्ञान ग्रहण कर). (तव) तुझी गुरूशी असलेली (इदम्) ही (सख्यम्) मैत्री हा गुरू- शिष्य सम्बन्धरूप मैत्री (अस्तृतम्) चिरकाळ टिकणारी व्हावी.।।७।।
भावार्थ - जे लोक परमात्मा आणि गुरूची मैत्री संपादिक करतात, ते सदा सुखी असतात.।।७।।
विशेष -
या मंत्रात श्लेष अलंकार आहे.।।७।।