Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 435
ऋषिः - ऋण0त्रसदस्यू देवता - वाजिनः छन्दः - पुरउष्णिक् स्वरः - ऋषभः काण्ड नाम - ऐन्द्रं काण्डम्
0

आ꣣वि꣡र्म꣢र्या꣣ आ꣡ वाजं꣢꣯ वा꣣जि꣡नो꣢ अग्मन् दे꣣व꣡स्य꣢ सवि꣣तुः꣢ स꣣व꣢म् । स्व꣣र्गा꣡ꣳ अ꣢र्वन्तो जयत ॥४३५

स्वर सहित पद पाठ

आ꣣विः꣢ । आ꣣ । विः꣢ । म꣣र्याः । आ꣢ । वा꣡ज꣢꣯म् । वा꣣जि꣡नः꣢ । अ꣣ग्मन् । देव꣡स्य꣢ । स꣣वितुः꣢ । स꣣व꣢म् । स्व꣣र्गा꣢न् । स्वः꣣ । गा꣢न् । अ꣣र्वन्तः । जयत ॥४३५॥


स्वर रहित मन्त्र

आविर्मर्या आ वाजं वाजिनो अग्मन् देवस्य सवितुः सवम् । स्वर्गाꣳ अर्वन्तो जयत ॥४३५


स्वर रहित पद पाठ

आविः । आ । विः । मर्याः । आ । वाजम् । वाजिनः । अग्मन् । देवस्य । सवितुः । सवम् । स्वर्गान् । स्वः । गान् । अर्वन्तः । जयत ॥४३५॥

सामवेद - मन्त्र संख्या : 435
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 9;
Acknowledgment

शब्दार्थ -
(वाजिनः) ज्ञानी लोक (वाजम्) शक्ती आणि (देवस्य) प्रकाशक (सवितुः) प्रेरक परमेश्वराकडून मिळणारी (सवम्) प्रेरणा (आ अग्मन्) प्राप्त करतात. (अज्ञानी त्या प्रेरणेकडे दुर्लक्ष करतात.) हे (मर्याः) मनुष्यांनो, तुम्हीदेखील (आविः) आपल्या आत्म्यात बळ आणि परमेश्वराची प्रेरणा उत्पन्न करा. हे (अर्चन्तः) उद्योगशील मनुष्यांनो, तुम्ही (स्त्रर्गान्) सुखकारी ब्रह्मचर्य, गृहस्थ, वानप्रस्थ आणि संन्यास या चार लोकांवर व मुक्ती लोकांवर (जयत) विजय प्राप्त करा.।। ९।।

भावार्थ - मनुष्यांनी आत्मबल संचित करून आणि परमेश्वराकडून सत्प्रेरणा प्राप्त करून शुभ कर्म करीत लौकिक आणि पारलौकिक सुख प्राप्त केले पाहिजे.।। ९।।

इस भाष्य को एडिट करें
Top