Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 460
ऋषिः - रेभः काश्यपः देवता - इन्द्रः छन्दः - अतिजगती स्वरः - निषादः काण्ड नाम - ऐन्द्रं काण्डम्
0

त꣡मिन्द्रं꣢꣯ जोहवीमि म꣣घ꣡वा꣢नमु꣣ग्र꣢ꣳ स꣣त्रा꣡ दधा꣢꣯न꣣म꣡प्र꣢तिष्कुत꣣ꣳ श्र꣡वा꣢ꣳसि꣣ भू꣡रि꣢ । म꣡ꣳहि꣢ष्ठो गी꣣र्भि꣡रा च꣢꣯ य꣣ज्ञि꣡यो꣢ ववर्त्त रा꣣ये꣢ नो꣣ वि꣡श्वा꣢ सु꣣प꣡था꣢ कृणोतु व꣣ज्री꣢ ॥४६०॥

स्वर सहित पद पाठ

त꣢म् । इ꣡न्द्र꣢꣯म् । जो꣣हवीमि । मघ꣡वा꣢नम् । उ꣣ग्र꣢म् । स꣣त्रा꣢ । द꣡धा꣢꣯नम् । अ꣡प्र꣢꣯तिष्कुतम् । अ । प्र꣣तिष्कुतम् । श्र꣡वाँ꣢꣯सि꣣ । भू꣡रि꣢꣯ । मँ꣡हि꣢꣯ष्ठः । गी꣣र्भिः꣢ । आ । च꣣ । यज्ञि꣡यः꣢ । व꣣वर्त । राये꣢ । नः꣣ । वि꣡श्वा꣢꣯ । सु꣣प꣡था꣢ । सु꣣ । प꣡था꣢꣯ । कृ꣣णोतु । वज्री꣢ ॥४६०॥


स्वर रहित मन्त्र

तमिन्द्रं जोहवीमि मघवानमुग्रꣳ सत्रा दधानमप्रतिष्कुतꣳ श्रवाꣳसि भूरि । मꣳहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री ॥४६०॥


स्वर रहित पद पाठ

तम् । इन्द्रम् । जोहवीमि । मघवानम् । उग्रम् । सत्रा । दधानम् । अप्रतिष्कुतम् । अ । प्रतिष्कुतम् । श्रवाँसि । भूरि । मँहिष्ठः । गीर्भिः । आ । च । यज्ञियः । ववर्त । राये । नः । विश्वा । सुपथा । सु । पथा । कृणोतु । वज्री ॥४६०॥

सामवेद - मन्त्र संख्या : 460
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

शब्दार्थ -
मी (तम्) त्या प्रसिद्ध (पघवानम्) ऐश्वर्यवान आणि (उग्रम्) अन्याय व अन्यायी लोकांविषयी अत्यंत उग्र आहे आणि जो (सत्रा दधानम्) सत्य धारण करणाऱ्या (अप्रतिष्कुतम्) शत्रू ज्यास कधीही ऐकू शकत नाहीत अशा (इन्द्रम्) परमेश्वराकडे, राजाकडे वा आचार्याकडे (भूरि) अनेकदा (श्रवांसि) यश कीर्तीची वा कार्य साफल्याची (जोहवीमि) याचना करतो. (मंहिष्ठः) अत्यंत महान दानी (यज्ञियः) आणि पूजनीय, सत्करमणीय असा त्याने (गीर्भिः) प्रेरणा वा उपदेश देत देत (आ ववर्त) आमच्याकडे पहावे. (वज्री) अविद्या, अन्याय आदीवर हिंसा, असत्य, तस्कर कर्म आदी दुष्कर्मांवर आणि हिंसकावर वज्र प्रहार करणारा तो परमेश्वर / राजा / आचार्य आम्हाला (राये) ऐश्वर्य देणारा आणि (विश्वानः) आम्हा सर्वांना (सुपथा) सन्मार्गावर (कृणोतु) घेऊन जावो.।। ४।।

भावार्थ - परमेश्वर, राजा आणि आचार्य ज्या कोणावर अनुग्रह करतात, तो सन्मार्गगामी होतो आणि जीवनात यशस्वी होतो.।। ४।।

इस भाष्य को एडिट करें
Top