Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 465
ऋषिः - परुच्छेपो दैवोदासिः देवता - अग्निः छन्दः - अत्यष्टिः स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣣ग्नि꣡ꣳ होता꣢꣯रं मन्ये꣣ दा꣡स्व꣢न्तं꣣ व꣡सोः꣢ सू꣣नु꣡ꣳ सह꣢꣯सो जा꣣त꣡वे꣢दसं꣣ वि꣢प्रं꣣ न꣢ जा꣣त꣡वे꣢दसम् । य꣢ ऊ꣣र्ध्व꣡या꣢ स्वध्व꣣रो꣢ दे꣣वो꣢ दे꣣वा꣡च्या꣢ कृ꣣पा꣢ । घृ꣣त꣢स्य꣣ वि꣡भ्रा꣢ष्टि꣣म꣡नु꣢ शु꣣क्र꣡शो꣢चिष आ꣣जु꣡ह्वा꣢नस्य स꣣र्पि꣡षः꣢ ॥४६५॥

स्वर सहित पद पाठ

अ꣣ग्नि꣢म् । हो꣡ता꣢꣯रम् । म꣣न्ये । दा꣡स्व꣢꣯न्तम् । व꣡सोः꣢꣯ । सू꣣नु꣢म् । स꣡ह꣢꣯सः । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । वि꣡प्रम् । वि । प्र꣣म् । न꣢ । जा꣣त꣡वे꣢दसम् । जा꣣त꣢ । वे꣣दसम् । यः꣢ । ऊ꣣र्ध्व꣡या꣢ । स्व꣣ध्वरः꣢ । सु꣣ । अध्वरः꣢ । दे꣣वः꣢ । दे꣣वा꣡च्या꣢ । कृ꣣पा꣢ । घृ꣣त꣡स्य꣢ । वि꣡भ्रा꣢꣯ष्टिम् । वि । भ्रा꣣ष्टिम् । अ꣡नु꣢꣯ । शु꣣क्र꣡शो꣢चिषः । शु꣣क्र꣢ । शो꣣चिषः । आजु꣡ह्वा꣢नस्य । आ꣣ । जु꣡ह्वा꣢꣯नस्य । स꣣र्पि꣡षः꣢ ॥४६५॥


स्वर रहित मन्त्र

अग्निꣳ होतारं मन्ये दास्वन्तं वसोः सूनुꣳ सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥४६५॥


स्वर रहित पद पाठ

अग्निम् । होतारम् । मन्ये । दास्वन्तम् । वसोः । सूनुम् । सहसः । जातवेदसम् । जात । वेदसम् । विप्रम् । वि । प्रम् । न । जातवेदसम् । जात । वेदसम् । यः । ऊर्ध्वया । स्वध्वरः । सु । अध्वरः । देवः । देवाच्या । कृपा । घृतस्य । विभ्राष्टिम् । वि । भ्राष्टिम् । अनु । शुक्रशोचिषः । शुक्र । शोचिषः । आजुह्वानस्य । आ । जुह्वानस्य । सर्पिषः ॥४६५॥

सामवेद - मन्त्र संख्या : 465
(कौथुम) पूर्वार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 4; खण्ड » 12;
Acknowledgment

शब्दार्थ -
मी (एक उपासक) (होतारम्) सृष्टीची उत्पत्ती, प्रलय करणारा (वसोः) धनाचा (दास्वम्तम्) दाता, (सहसः) (सूनुम्) शक्ती प्रेरक आणि (जातवेदसम्) उत्पन्न सर्व पदार्थांचा ज्ञाता, अशा त्या (अग्निम्) अगनेता परमेश्वराची (मन्ये) पूजा करतो. (देवः) स्वयं- प्रकाशित आणि इतरांना प्रकाश देणारा (यः) जो परमेश्वर (ऊर्ध्वया) उन्नत (देवाच्या) सूर्य, चंद्र आदी देवांना दिलेल्या (कृपा) आपल्या शक्तीने (स्वध्वरः) उत्कृष्ट सृष्टि-यज्ञ करीत आहे, तोच (आजुहृानस्य) अग्नीत टाकल्या जाणाऱ्या (शुक्रशोचिष्ठ) उज्वळ दीप्ती देणाऱ्या (घृतस्य) घृताच्या (विभ्राष्टिम्) प्रदीतीमध्ये देखील (अनु) प्रविष्ट आहे, म्हणजे अग्नी प्रदीप्त होणे आदी क्रियादेखील परमेश्वराच्या सामर्थ्यानेच होत आहेत. हाच विचार उपनिषदातही सांगितला आहे. ‘‘त्याच्याच दीप्ति-कान्तीमुळे सर्व काही चमकत आहे.’’ (श्वेता. ६/१४)।। ९।।

भावार्थ - अग्नीत तूप टाकल्यानंतर जी प्रभा उत्पन्न होते ती प्रभा दन, बल, ज्ञान आदींचा पदाता, सृष्टि- व्यवस्थापक जगदीश्वराचीच आहे, याकडे ती प्रभा वनिर्देश करीत आहे.।। ९।।

इस भाष्य को एडिट करें
Top