Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 521
ऋषिः - सप्तर्षयः देवता - पवमानः सोमः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - पावमानं काण्डम्
0

प꣡व꣢स्व वाज꣣सा꣡त꣢मो꣣ऽभि꣡ विश्वा꣢꣯नि꣣ वा꣡र्या꣢ । त्व꣡ꣳ स꣢मु꣣द्रः꣡ प्र꣢थ꣣मे꣡ विध꣢꣯र्मन् दे꣣वे꣡भ्यः꣢ सोम मत्स꣣रः꣢ ॥५२१॥

स्वर सहित पद पाठ

प꣡व꣢꣯स्व । वा꣣जसा꣡त꣢मः । वा꣣ज । सा꣡त꣢꣯मः । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । वा꣡र्या꣢꣯ । त्वम् । स꣣मुद्रः꣢ । स꣣म् । उद्रः꣢ । प्र꣣थमे꣢ । वि꣡ध꣢꣯र्मन् । वि । ध꣣र्मन् । देवे꣡भ्यः꣢ । सो꣣म । मत्सरः꣢ ॥५२१॥


स्वर रहित मन्त्र

पवस्व वाजसातमोऽभि विश्वानि वार्या । त्वꣳ समुद्रः प्रथमे विधर्मन् देवेभ्यः सोम मत्सरः ॥५२१॥


स्वर रहित पद पाठ

पवस्व । वाजसातमः । वाज । सातमः । अभि । विश्वानि । वार्या । त्वम् । समुद्रः । सम् । उद्रः । प्रथमे । विधर्मन् । वि । धर्मन् । देवेभ्यः । सोम । मत्सरः ॥५२१॥

सामवेद - मन्त्र संख्या : 521
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 11
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 5;
Acknowledgment

शब्दार्थ -
हे ऐश्वर्यवान परमेश्वर वा हे राजा, (वाजसातमः) ऐश्वर्य देणारे अत्यंत दानी आपण (विश्वानि) सर्व (वार्या) वरणीय ऐश्वर्य आम्हाला (अतिपवस्व) द्या. (त्वम्) आपण (समुद्रः) परमेश्वरासाठी उचित वा राजासाठी आवश्यक त्या बळ, वीर्य आदींचे सागर आहात. आपण (प्रथमे) श्रेष्ठ (विधर्मन्) विशिष्ट जग- पालम धर्मात, प्रजा- पालन यज्ञात (देवेभ्यः) विद्वानांसाठी (मत्सरः) आनंददायक व्हा. ।। ११ ।।

भावार्थ - जरो जगदीश्वर या जगात सर्व ऐश्वर्य देणारा आहे, तसेच राजनि राष्ट्रात सर्व प्रजाजनांना ऐश्वर्य द्यावे. ।। ११ ।।

इस भाष्य को एडिट करें
Top