Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 548
ऋषिः - मनुः सांवरणः देवता - पवमानः सोमः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - पावमानं काण्डम्
0

सो꣡माः꣢ पवन्त꣣ इ꣡न्द꣢वो꣣ऽस्म꣡भ्यं꣢ गातु꣣वि꣡त्त꣢माः । मि꣣त्राः꣢ स्वा꣣ना꣡ अ꣢रे꣣प꣡सः꣢ स्वा꣣꣬ध्यः꣢꣯ स्व꣣र्वि꣡दः꣢ ॥५४८॥

स्वर सहित पद पाठ

सो꣡माः꣢꣯ । प꣣वन्ते । इ꣡न्द꣢꣯वः । अ꣣स्म꣡भ्य꣢म् । गा꣣तुवि꣡त्त꣢माः । गा꣣तु । वि꣡त्त꣢꣯माः । मि꣣त्राः꣢ । मि꣣ । त्राः꣢ । स्वा꣣नाः꣢ । अ꣣रे꣢प꣡सः꣢ । अ꣣ । रेप꣡सः꣢ । स्वा꣣ध्यः꣢꣯ । सु꣣ । आध्यः꣢꣯ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥५४८॥


स्वर रहित मन्त्र

सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः । मित्राः स्वाना अरेपसः स्वाध्यः स्वर्विदः ॥५४८॥


स्वर रहित पद पाठ

सोमाः । पवन्ते । इन्दवः । अस्मभ्यम् । गातुवित्तमाः । गातु । वित्तमाः । मित्राः । मि । त्राः । स्वानाः । अरेपसः । अ । रेपसः । स्वाध्यः । सु । आध्यः । स्वर्विदः । स्वः । विदः ॥५४८॥

सामवेद - मन्त्र संख्या : 548
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 8;
Acknowledgment

शब्दार्थ -
(इन्दवः) प्रकाशमय असलेले वा रसाने आम्हाला सिंचित करणारे (सोमाः) परमानंद रस (पवन्ते) आम्हाला पवित्र करतात. तो रस (अस्मभ्यम्) आम्हाला (गातुवित्तमाः) सन्मार्गाकडे नेणारा व आमचा (मित्राः) मित्र आहे. ते रस आम्हाला (स्वावाः) सद्गुणांकडे प्रेरित करात ते आम्हाला (अरेपसः) निष्पाप, निष्कलंक व निर्दोष करतात, (सस्पाध्यः) उत्कृष्ट ध्यान करण्यात सहाय्यक होतात व (स्वर्विदः) मोक्ष प्राप्त करून देणारे होतात. ।। ४।।

भावार्थ - जे ब्रह्मानंद रस सन्मार्ग दाखविणारे, मित्रवत उपकारक, शुभ गुणांकडे जाण्यासाठी प्रेरक, ध्यान करण्यात सहाय्यक व मोक्ष प्रापक होतात, ते मनुष्यास पवित्र्य का देणार नाहीत ? अर्थात अवश्य देतील.।। ४।।

इस भाष्य को एडिट करें
Top