Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 557
ऋषिः - सिकता निवावरी देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम - पावमानं काण्डम्
0

प्रो꣡ अ꣢यासी꣣दि꣢न्दु꣣रि꣡न्द्र꣢स्य निष्कृ꣣त꣢꣫ꣳ सखा꣣ स꣢ख्यु꣣र्न꣡ प्र मि꣢꣯नाति स꣣ङ्गि꣡र꣢म् । म꣡र्य꣢ इव युव꣣ति꣢भिः꣣ स꣡म꣢र्षति꣣ सो꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢मना प꣣था꣢ ॥५५७॥

स्वर सहित पद पाठ

प्र꣢ । उ꣣ । अयासीत् । इ꣡न्दुः꣢꣯ । इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣢म् । निः꣣ । कृत꣢म् । स꣡खा꣢꣯ । स । खा꣣ । स꣡ख्युः꣢꣯ । स । ख्युः꣢ । न꣢ । प्र । मि꣣नाति । सङ्गि꣡र꣢म् । स꣣म् । गि꣡र꣢꣯म् । म꣡र्यः꣢꣯ । इ꣣व । युवति꣡भिः꣢ । सम् । अ꣣र्षति । सो꣡मः꣢꣯ । क꣣लशे꣢ । श꣣त꣡या꣢मना । श꣣त꣢ । या꣣मना । पथा꣢ ॥५५७॥


स्वर रहित मन्त्र

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतꣳ सखा सख्युर्न प्र मिनाति सङ्गिरम् । मर्य इव युवतिभिः समर्षति सोमः कलशे शतयामना पथा ॥५५७॥


स्वर रहित पद पाठ

प्र । उ । अयासीत् । इन्दुः । इन्द्रस्य । निष्कृतम् । निः । कृतम् । सखा । स । खा । सख्युः । स । ख्युः । न । प्र । मिनाति । सङ्गिरम् । सम् । गिरम् । मर्यः । इव । युवतिभिः । सम् । अर्षति । सोमः । कलशे । शतयामना । शत । यामना । पथा ॥५५७॥

सामवेद - मन्त्र संख्या : 557
(कौथुम) पूर्वार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 5; खण्ड » 9;
Acknowledgment

शब्दार्थ -
(इन्दुः) तेजाने दीप्त आणि श्रद्धारसाने परिपूर्ण आत्मा (इन्द्रस्थ) परमेश्वराची (निष्कृतम्) शरणरूप घर प्राप्त करण्याकरिता (प्र.उ अयासीत्) प्रमाण करतो आणि त्याचा (सखा) मित्र परमेश्वर (सखुः) आपल्या मित्राची (आत्म्याची) स्तुती व प्रार्थना (न प्राभनान्ति) व्यर्थ वा विफल होऊ देत नाही. तो प्रार्थना अवश्य पूर्ण करतो. (मर्यः) एखादा माणूस (इव) ज्याप्रमाणे (शतयामना पथा) अनेक पद्धतीने वा व्यवहारमार्गाद्वारे (युवनिभिः) घरातील आपल्या पत्नी, पुत्री, बहीण आदी स्त्रियांशी (समर्षति) आचरण करतो, त्याचप्रकारे (सोमः) आत्मा (शतयामना पथा) अनेक साधनयुक्त योगमार्गाद्वारे (कलशे) षोडशकलावान परमात्मरुप द्रोणकलशात (पुरतिभिः) तरुण शक्तीनिशी (समर्षति) भेटतो।।४।।

भावार्थ - परमेश्वराची सख्य स्थापित केल्यामुळे मनुष्याचा आत्मा कृतकृत्य होतो.।।४।।

इस भाष्य को एडिट करें
Top